On account of Krishna Ashtami, I am starting to post Narayana Teerthar's Tarangams. I hope it will be useful to people who love these tarangams which is full of sincere prayers to the lord and which describes Lord Krishna's playful acts.
श्री नारायण तीर्थध्यान श्लोका:
यदङ्घ्रि पङ्केरुहरेणुलग्नम्
निपीय नीरं विमलान्तरङ्ग:
जानामि तत्वं निजमात्मरूपम्
तं नौमी नारायण तीर्थमार्यम् ।।१।।
यन्नाम्न: पठनं मनागपि यतेरोङ्कारलक्षाधिकम्
यन्मूर्तेरपि पूजनम् हरि हर ब्रह्मादिपूजा स्मृतम्
सत्कार्यों त्रिविधम् समस्त जगताम् शास्त्रार्थनिर्णायकम्
श्री नारायण तीर्थ सद्गुरुवरं तं नौमी मुक्तिश्रियै ।।२।।
वेदान्तार्थ विचार गम्य धिषणा विध्वस्तभेदाशयम्
नानातन्त्र पदार्थ संशयघनध्वान्तार्क तुल्यं गुणै:
नानादेशदिगन्तसन्ततयश: प्राप्तावकाशं गुरुम्
श्री नारायण तीर्थ सद्गुरुवरं तं नौमी मुक्तिश्रियै ।।३।।
बोधा गाध सुनिर्मलाति मधुरे यन्मानसाब्धौ हरि:
क्रीडत्युज्झित दुग्ध सिन्धुरनिशं शान्त्यादिदूतीजनै:
भक्तिज्ञप्तिविरक्ति संज्ञमतुलं कन्यात्रयं प्राप य:
श्री नारायण तीर्थ सद्गुरुवरं तं नौमी मुक्तिश्रियै ।।४।।
श्री नारायण तीर्थध्यान श्लोका:
यदङ्घ्रि पङ्केरुहरेणुलग्नम्
निपीय नीरं विमलान्तरङ्ग:
जानामि तत्वं निजमात्मरूपम्
तं नौमी नारायण तीर्थमार्यम् ।।१।।
यन्नाम्न: पठनं मनागपि यतेरोङ्कारलक्षाधिकम्
यन्मूर्तेरपि पूजनम् हरि हर ब्रह्मादिपूजा स्मृतम्
सत्कार्यों त्रिविधम् समस्त जगताम् शास्त्रार्थनिर्णायकम्
श्री नारायण तीर्थ सद्गुरुवरं तं नौमी मुक्तिश्रियै ।।२।।
वेदान्तार्थ विचार गम्य धिषणा विध्वस्तभेदाशयम्
नानातन्त्र पदार्थ संशयघनध्वान्तार्क तुल्यं गुणै:
नानादेशदिगन्तसन्ततयश: प्राप्तावकाशं गुरुम्
श्री नारायण तीर्थ सद्गुरुवरं तं नौमी मुक्तिश्रियै ।।३।।
बोधा गाध सुनिर्मलाति मधुरे यन्मानसाब्धौ हरि:
क्रीडत्युज्झित दुग्ध सिन्धुरनिशं शान्त्यादिदूतीजनै:
भक्तिज्ञप्तिविरक्ति संज्ञमतुलं कन्यात्रयं प्राप य:
श्री नारायण तीर्थ सद्गुरुवरं तं नौमी मुक्तिश्रियै ।।४।।
No comments:
Post a Comment