Thursday, July 24, 2014

Chidambareswara Stotram

कृपा समुद्रं सुमुखं त्रिनेत्रम्
जटाधरम् पार्वती वाम भागम्
सदा शिवं रुद्रम् अनन्त रूपम्
चिदम्बरेशम् हृदि भावयामि ।।१।।

वाचामतीतम् फणी भूषणाङगम्
गणेश तातम् धनदस्य मित्रम्
कन्दर्प नाशम् कमलोत्पलाक्षम्
चिदम्बरेशम् हृदि भावयामि ।।२।।

रमेश वन्द्यम् रजताद्रिनाथम्
श्री वामदेवम् भव दु:ख नाशम्
रक्षाकरम् राक्षस पीडीतानाम्
चिदम्बरेशम् हृदि भावयामि ।।३।।

देवादिदेवं जगदेकनाथम्
देवेश  वन्द्यम् शशि गण्ड चूडम्
गौरी समेतम् कृत विघ्न दक्षं
चिदम्बरेशम् हृदि भावयामि ।।४।।

वेदान्तवेद्यम् सुरवैरिविघ्नम्
शुभप्रदम् भक्तिमदन्तराणाम्
कालान्तकम् श्रीकरुणाकटाक्षम्
चिदम्बरेशम् हृदि भावयामि ।।५।। 

हेमाद्रिचापम् त्रिगुणात्मभावम्
गुहात्मजम् व्याघ्रपुरीशमाद्यं
श्मशानवासम् वृषवाहनस्थम्
चिदम्बरेशम् हृदि भावयामि ।।६।।


आध्यन्त शून्यम् त्रिपुरारिमीशम्
नन्दीशमुख्यस्तुतवैभवाढ्यम्
समस्त देवै: परिपूजिताङ्घ्रिम्
 चिदम्बरेशम् हृदि भावयामि ।।७।।
 
तमेव भान्तम् ह्यनुभाति सर्वम्
अनेकरूपं परमार्थमेकम्
पिनाकपाणिम् भवनाशहेतुम्
चिदम्बरेशम् हृदि भावयामि ।।८।।

विश्वेश्वरं नित्यमनन्त माद्यम्
त्रिलोचनम् चन्द्र कलावतंसं
पतिं पशूनाम् हृदि सन्निविष्टं
चिदम्बरेशम् हृदि भावयामि ।।९।।     

विश्वाधिकम् विष्णुमुखैरूपास्यं
त्रिलोचनम् पञ्चमुखं प्रसन्नम्
उमापतिं पापहरम् प्रशान्तं
चिदम्बरेशम् हृदि भावयामि ।।१०।।

कर्पूरगात्रं कमनीयनेत्रं
कंसारिमित्रं कमलेन्दुवक्त्रम्
कन्दर्पगात्रं कमलेशमित्रं
चिदम्बरेशम् हृदि भावयामि ११

विशालनेत्रं परिपूर्णगात्रं
गौरी कलत्रं हरिदम्बरेशम्
कुबेरमित्रं जगतः पवित्रं
चिदम्बरेशम् हृदि भावयामि १२

कल्याणमूर्तिं कनकाद्रिचापं
कान्ता समाक्रान्त निजार्द्धदेहम्
कपर्दिनं कामरिपुं पुरारिं
चिदम्बरेशम् हृदि भावयामि १३

कल्पान्त कालाहितचण्डनृत्तं
समस्त वेदान्त वचोनि गूढम्
अयुग्मनेत्रं गिरिजासहायं
चिदम्बरेशम् हृदि भावयामि १४

दिगंबरं शङ्खसिताल्पहासं
कपालिनं शूलिनम् अप्रमेयम्
नागात्मजम् वक्त्रपयोज सूर्यं
चिदम्बरेशम् हृदि भावयामि १५

सदाशिवं सत्पुरुषैर नेकैः
सदार्चितं सामशिरस्सुगीतम्
वैय्याघ्रचर्मांबरमुग्रमीशं
चिदम्बरेशम् हृदि भावयामि १६

चिदम्बरस्य स्तवनं पठेद्य:
प्रदोषकालेषु पुमान् धन्यः
भोगना शेषाननुभूय भूयः
सायुज्यमप्येति चिदम्बरस्य १७




 

Ganesh Stotras.

वक्रतुंड महाकाय सूर्यकोटी समप्रभ
निर्विघ्नम् कुरुमे देव सर्व कार्येषु सर्वदा ।।१।।

गजाननं भूत गणाधि सेवितं
कपिथ्थ जम्बू फल सार भक्षितम्
उमासुतम् शोक विनाश कारणम्
नमामि विघ्नेशवर पाद पंकजम् ।।२।।

मूषिक वाहन मोदक हस्ता
चामर कर्ण विलंबित सूत्र
वामन रूप महेश्वर पुत्र
विघ्न विनायक पाद नमस्ते ।।३।।

प्रकाश स्वरूपं नमो वायु रूपं
लिकारादि हेतुमं कलाधार भूतम्
अनेक क्रिया योग शक्ति स्वरूपं
सदाविश्वरूपं गणेशम् नमामी ।।४।। 

Tuesday, July 1, 2014

Devi Stuti

नमो देव्यै महादेव्यै शिवायै सततं नम:
नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम ।।

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नम:
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नम: ।।

कल्याण्यै प्रणतां वृध्द्यै सिद्ध्यै कुर्मो नमो नम:
नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नम: ।।

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नम: ।।

 अति सौम्याति-रौद्रायै नतास्तस्यै नमो नम:
नमो जगत्प्रतिष्ठायै देव्यै कृत्य नमो नम: ।।

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु चेतनेत्यभिधीयते
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषुच्छायारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु जातिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु वृत्तिरूपेण  संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु दयारूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु मातृरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

इन्द्रियाणा-मधिप्ठात्री भूतानां चाखिलेषु या
भूतेषु सततं तस्यै वियाप्तिदेव्यै नमो नम:

चितिरूपेण या कृत्स्न-मेतद्-व्याप्य स्थिरता जगत्
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

स्तुता सुरै: पूर्वमभीष्ट-संश्रयात्तथा सुरेन्द्रेण दिनेषु सेविका
करोतु सा न: शुभहेतुरीश्र्वरी शुभानि भद्राण्यभिहन्तु चापद:।।

या साम्प्रतं चोध्दत-दैत्य-तापितैरस्माभिरीशा च सुरैर्नमस्यते
या च स्मृता तत्क्षणमेव हन्ति न:सर्वापदो भक्ति-विनम्र-मूर्तिभि:।।