शिव : शक्तया युक्तो यदि भवति शक्त: प्रभवितुं
न चे देवं देवो न खलु कुशल: स्पन्दितु-मपि ।
अतस्त्वा-माराध्यां हरि-हर-विरिञ्चिादिभि-रपि
प्रणन्तुं स्तोतुं वा कथ-मकृतपुण्य: प्रभवति़ ।।१।।
न चे देवं देवो न खलु कुशल: स्पन्दितु-मपि ।
अतस्त्वा-माराध्यां हरि-हर-विरिञ्चिादिभि-रपि
प्रणन्तुं स्तोतुं वा कथ-मकृतपुण्य: प्रभवति़ ।।१।।
Shiva is endowed with power to create the universe, only because He is untied with Shakti. Without Shakti, He is not capable of even movement. So only those who have accumulated great merits are fortunate enough to praise Her, The Mother Divine, who is adored by Brahma, Vishnu and Shiva.
तनीयांसं पांसुं तव चरण-पङ्केरुह-भवं
विरिंचि संचिन्वन विरचयति लोका-नविकलम्।
वहत्येनं शौरि: कथमपि सहस्त्रेण शिरसां
हर: संक्षुद्यैनं भजती भसितोद् धूलन-विधिम् ।।२।।
Brahma creates this great and limitless universe with a minute particle of dust gathered from your Lotus Feet without any imperfection, Vishnu as Adisesha supports this universe (created out of the minute particle of dust) with His thousand hoods, and Hara destroys it during dissolution by crushing it, and rubs the ash all over his body.
अविद्याना-मन्त-स्तिमिर-मिहिर-द्विप-नगरी
जडानां चैतन्य-स्तबक-मकरन्द-स्त्रुतिझरी
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति ।।३।।
त्वदन्य: पाणिभ्याम् अभय-वरदो दैवतगण:
त्वमेका नैवासि प्रकटित वराभीत्यभिनया
भयात् त्रातुम् दातुम् फल-मपि च वाञ्छा-समधिकं
शरण्ये लोकानाम् तव हि चरणावेव निपुणौ ।।४।।
O Mother! All Deities other than you bestow boons and give shelter from fear by the pose of their hands. You alone are not given to such external demonstrations, for Your feet themselves are capable of sheltering devotees from the fear of Samsara and give them much more than what they pray for.
हरिस्त्वामाराध्य प्रणत जन सौभाग्य जननीं
पुरा नारी भूत्वा पुर-रिपुमपि क्षोभ-मनयत्
स्मरोपित्वां नत्वा रति-नयन-लेह्येन वपुषा
मुनीना-मप्यन्त: प्रभवति़ हि मोहाय महताम् ।।५।।
You are the bestower of prosperity on all your devotees who bow down to You. Hari who adores you, assumed the form of a charming female (Mohini) and stirred the waves of passion in the heart of the ascetic Shiva. The God of Love, who is your devotee, rattles the mind and rouses the passion of even the great sages.
धनु: पौष्पं मौर्वीं मधुकरमयी पञ्च विशिखा:
वसन्त: सामन्तो मलयमरु-दायोधन-रथ:
तथाप्येक: सर्वं हिमगिरिसुते कामपि कृपां
अपांगात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ।।६।।
क्वणत्कांची-दामा करिकलभ-कुंभ-स्तन-नता
परीक्षण मध्ये परिणत-शरच्चन्द्र-वदना
धनुर्बाणान् पाशं सृणिमपि दधाना करतलै:
पुरस्ता-दास्तां न: पुरमथितु-राहो-पुरुषिका ।।७।।
May the consort of Lord Shiva, Tripurasundari, give us the divine vision-The Mother with her slender waist girdled with jingling bells, with her frame slightly bent by the weight of her breasts, that bulge like the frontal globes of the forehead of a young elephant, beautiful face like a full moon, wielding in her hands a bow of sugarcane and arrows, a noose and a goad.
सुधासिन्धोर्मध्ये सुरविटपि वाटी परिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणि गुहे
शिवाकारे मञ्चे परमशिव पर्यङ्कनिलयां
भजन्ति त्वां धन्या: कतिचन चिदानन्द लहरीम् ।।८।।
महीं मूला धारे कमपि मणीपूरे हुतवहं
स्थिति स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि
मनोपि भ्रुमध्ये सकलमपि भित्वा कुलपथं
सहस्त्रारे पद्मे सह रहसि पत्या विहरसे ।।९।।
सुधाधारासारै श्र्चरणयुगलान्तर्विगलितै:
प्रपंचं सिञ्चन्ती पुनरपि रसाम्नायमहस:
अवाप्य स्वां भूमिं भुजगनिभमध्युष्ट वलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ।।१०।।
चतुर्भि: श्रीकण्ठै: शिवयुवतिभि: पञ्चभिरपि
प्रभिन्नाभि: शंभोर्नवभिरपि मूलप्रकृतिभि:
चतुश्र्चत्वारिंशद् वसुदलकलाश्रत्रिवलय
त्रिरेखाभि: सार्धं तव शरणकोणा: परिणता: ।।११।।
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्रा: कल्पन्ते कथमपि विरिञ्चि प्रभृतय:
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिश सायुज्य पदवीम् ।।१२।।
नरं वर्षीयांसं नयनविरसं नर्मंसु जडं
तवापांगालोके पतितमनुधावन्ति शतशः:
गलद्वेणीबन्धा: कुचकलशविस्त्रस्त सिचया
हटात् त्रुटत्यत्काञ्चयो विगलितदुकूला युवतय: ।।१३।।
क्षितौ षट्पञ्चाशद्-द्विसमधिक पञ्चाशदुदके
हुताशे द्वाषष्टि-श्र्चतुरधिक-पञ्चाश-दनिले
दिवि द्वि:षट्त्रिंशन्-मनसि च चतु:षष्टिरिति ये
मयूखा-स्तेषा-मप्युपरि तव पादांबुजयुगम् ।।१४।।
शरज्जयोत्स्ना-शुद्धां शशियुत-जटाजूट-मकुटां
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक कराम्
सकृन्न त्वां नत्वा कथमिव सतां सन्निदधते
मधु क्षीर द्राक्षा मधुरि मधुरीणा: ।।१५।।
कवीन्द्राणां चेत: कमल वन बालातप रुचिं
भजन्ते ये सन्त: कतिचित् अरुणामेव भवतीम्
विरिञ्चि प्रेयस्या: तरुणतर श्रृङ्गार लहरी
गभीराभि: वाग्भि: विदधति सतां रञ्जन मामी ।।१६।।
सवित्रिभिर्वाचां शशि मणि शिला भङ्ग रुचिभि:
वशिन्याद्याभि स्त्वां सह जननी संचिन्तयति य:
स कर्ता काव्यानाम् भवति महतां भङ्गिरुचिभि:
वचोभि र्वाग्देवी वदन कमलामोद मधुरै: ।।१७।।
तनुच्छायाभिस्ते तरुण तरणि श्रीसरणिभि:
दिवं सर्वा मुर्वी मरुणिमनि मग्नां स्मरति य:
भवन्त्यस्य त्रस्यद्वनहरिण शालीन नयना:
सहोर्वश्या वेश्या: कति कति न गीर्वाण गणिका: ।।१८।।
मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तधदो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्
स सद्य संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ।।१९।।
किरन्ति मङ्गेभय: किरण निकुरुम्बामृतरसं
हृदि त्वां माधत्ते हिमकरशिला मूर्तिमिव य:
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधार सिरया ।।२०।।
तटिल्लेखातन्वीं तपन शशि वैश्वानर मयीं
निषण्णाम् षण्णा मप्युपरि कमलानाम् तव कलाम
महापद्माटव्याम् मृदित मल मायेन मनसा
महान्त: पशयन्त: दधति परमानन्द लहरीम् ।।२१।।
भवानी त्वम् दासे मयि वितर दृष्टिम् सकरुणाम्
इति स्तोतुम् वाञ्छन् कथयति भवानी त्वमिति य:
तदैव त्वम् तस्मै दिशसि निज सायुज्य पदवीं
मुकुंद ब्रह्मेन्द्र स्फुट मकुट नीराजित पदाम् ।।२२।।
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शंभो: अपरमपि शङ्के हृतमभूत
यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिल शशिचूडालमकुटम् ।।२३।।
जगत्सूते धाता हरिरवति रुद्र: क्षपयते
तिरस्कुर्वन्नेतत् स्वमपि वपुरीशस्तिरयति
सदापूर्व: सर्वं तदिदं अनुगृह्णाति च शिव:
तवाज्ञां आलम्ब्य क्षणचलितयो: भ्रूलतिकयो: ।।२४।।
त्रयाणां देवानां त्रिगुण-जनितानामं तव शिवे
भवेत् पूजा पूजा तव चरणयोर्या विरचिता
तथा हि त्वत्पादोद्वहन मणिपीठस्य निकटते
सथिता ह्येते शश्वन्मुकुलित करोत्तंस मकुटा: ।।२५।।
विरिञ्चि पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजती धनदो याति निधनम्
वितन्द्री माहेन्द्री विततिरपि संमीलित दृश
महासंहारेस्मिन् विरति सित त्वत्पतिरसौ ।।२६।।
जपो जल्प:शिल्पं सकलमपि मुद्राविरचना
गति: प्रादक्षिण्य क्रमण मशनाद्याहुतिविधि:
प्रणाम: संवेश: सुखमखिलमात्मार्पण दृश
सपर्या पर्याय स्तव भवतु यन्मे विलसितम् ।।२७।।
सुधामप्यास्वाद्य प्रति भय जरा मृत्यु हरिणीं
विपद्यन्ते विश्व विधि शतमखाद्या दिविषद:
करालं यत् क्ष्वेलं कबलितवत: कालकलना
न शम्भोस्तन्मूलं तव जननी ताटङ्क महिमा ।।२८।।
तनीयांसं पांसुं तव चरण-पङ्केरुह-भवं
विरिंचि संचिन्वन विरचयति लोका-नविकलम्।
वहत्येनं शौरि: कथमपि सहस्त्रेण शिरसां
हर: संक्षुद्यैनं भजती भसितोद् धूलन-विधिम् ।।२।।
Brahma creates this great and limitless universe with a minute particle of dust gathered from your Lotus Feet without any imperfection, Vishnu as Adisesha supports this universe (created out of the minute particle of dust) with His thousand hoods, and Hara destroys it during dissolution by crushing it, and rubs the ash all over his body.
अविद्याना-मन्त-स्तिमिर-मिहिर-द्विप-नगरी
जडानां चैतन्य-स्तबक-मकरन्द-स्त्रुतिझरी
दरिद्राणां चिन्तामणिगुणनिका जन्मजलधौ
निमग्नानां दंष्ट्रा मुररिपु-वराहस्य भवति ।।३।।
त्वदन्य: पाणिभ्याम् अभय-वरदो दैवतगण:
त्वमेका नैवासि प्रकटित वराभीत्यभिनया
भयात् त्रातुम् दातुम् फल-मपि च वाञ्छा-समधिकं
शरण्ये लोकानाम् तव हि चरणावेव निपुणौ ।।४।।
O Mother! All Deities other than you bestow boons and give shelter from fear by the pose of their hands. You alone are not given to such external demonstrations, for Your feet themselves are capable of sheltering devotees from the fear of Samsara and give them much more than what they pray for.
हरिस्त्वामाराध्य प्रणत जन सौभाग्य जननीं
पुरा नारी भूत्वा पुर-रिपुमपि क्षोभ-मनयत्
स्मरोपित्वां नत्वा रति-नयन-लेह्येन वपुषा
मुनीना-मप्यन्त: प्रभवति़ हि मोहाय महताम् ।।५।।
You are the bestower of prosperity on all your devotees who bow down to You. Hari who adores you, assumed the form of a charming female (Mohini) and stirred the waves of passion in the heart of the ascetic Shiva. The God of Love, who is your devotee, rattles the mind and rouses the passion of even the great sages.
धनु: पौष्पं मौर्वीं मधुकरमयी पञ्च विशिखा:
वसन्त: सामन्तो मलयमरु-दायोधन-रथ:
तथाप्येक: सर्वं हिमगिरिसुते कामपि कृपां
अपांगात्ते लब्ध्वा जगदिद-मनङ्गो विजयते ।।६।।
क्वणत्कांची-दामा करिकलभ-कुंभ-स्तन-नता
परीक्षण मध्ये परिणत-शरच्चन्द्र-वदना
धनुर्बाणान् पाशं सृणिमपि दधाना करतलै:
पुरस्ता-दास्तां न: पुरमथितु-राहो-पुरुषिका ।।७।।
May the consort of Lord Shiva, Tripurasundari, give us the divine vision-The Mother with her slender waist girdled with jingling bells, with her frame slightly bent by the weight of her breasts, that bulge like the frontal globes of the forehead of a young elephant, beautiful face like a full moon, wielding in her hands a bow of sugarcane and arrows, a noose and a goad.
सुधासिन्धोर्मध्ये सुरविटपि वाटी परिवृते
मणिद्वीपे नीपोपवनवति चिन्तामणि गुहे
शिवाकारे मञ्चे परमशिव पर्यङ्कनिलयां
भजन्ति त्वां धन्या: कतिचन चिदानन्द लहरीम् ।।८।।
महीं मूला धारे कमपि मणीपूरे हुतवहं
स्थिति स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि
मनोपि भ्रुमध्ये सकलमपि भित्वा कुलपथं
सहस्त्रारे पद्मे सह रहसि पत्या विहरसे ।।९।।
सुधाधारासारै श्र्चरणयुगलान्तर्विगलितै:
प्रपंचं सिञ्चन्ती पुनरपि रसाम्नायमहस:
अवाप्य स्वां भूमिं भुजगनिभमध्युष्ट वलयं
स्वमात्मानं कृत्वा स्वपिषि कुलकुण्डे कुहरिणि ।।१०।।
चतुर्भि: श्रीकण्ठै: शिवयुवतिभि: पञ्चभिरपि
प्रभिन्नाभि: शंभोर्नवभिरपि मूलप्रकृतिभि:
चतुश्र्चत्वारिंशद् वसुदलकलाश्रत्रिवलय
त्रिरेखाभि: सार्धं तव शरणकोणा: परिणता: ।।११।।
त्वदीयं सौन्दर्यं तुहिनगिरिकन्ये तुलयितुं
कवीन्द्रा: कल्पन्ते कथमपि विरिञ्चि प्रभृतय:
यदालोकौत्सुक्यादमरललना यान्ति मनसा
तपोभिर्दुष्प्रापामपि गिरिश सायुज्य पदवीम् ।।१२।।
नरं वर्षीयांसं नयनविरसं नर्मंसु जडं
तवापांगालोके पतितमनुधावन्ति शतशः:
गलद्वेणीबन्धा: कुचकलशविस्त्रस्त सिचया
हटात् त्रुटत्यत्काञ्चयो विगलितदुकूला युवतय: ।।१३।।
क्षितौ षट्पञ्चाशद्-द्विसमधिक पञ्चाशदुदके
हुताशे द्वाषष्टि-श्र्चतुरधिक-पञ्चाश-दनिले
दिवि द्वि:षट्त्रिंशन्-मनसि च चतु:षष्टिरिति ये
मयूखा-स्तेषा-मप्युपरि तव पादांबुजयुगम् ।।१४।।
शरज्जयोत्स्ना-शुद्धां शशियुत-जटाजूट-मकुटां
वर-त्रास-त्राण-स्फटिकघुटिका-पुस्तक कराम्
सकृन्न त्वां नत्वा कथमिव सतां सन्निदधते
मधु क्षीर द्राक्षा मधुरि मधुरीणा: ।।१५।।
कवीन्द्राणां चेत: कमल वन बालातप रुचिं
भजन्ते ये सन्त: कतिचित् अरुणामेव भवतीम्
विरिञ्चि प्रेयस्या: तरुणतर श्रृङ्गार लहरी
गभीराभि: वाग्भि: विदधति सतां रञ्जन मामी ।।१६।।
सवित्रिभिर्वाचां शशि मणि शिला भङ्ग रुचिभि:
वशिन्याद्याभि स्त्वां सह जननी संचिन्तयति य:
स कर्ता काव्यानाम् भवति महतां भङ्गिरुचिभि:
वचोभि र्वाग्देवी वदन कमलामोद मधुरै: ।।१७।।
तनुच्छायाभिस्ते तरुण तरणि श्रीसरणिभि:
दिवं सर्वा मुर्वी मरुणिमनि मग्नां स्मरति य:
भवन्त्यस्य त्रस्यद्वनहरिण शालीन नयना:
सहोर्वश्या वेश्या: कति कति न गीर्वाण गणिका: ।।१८।।
मुखं बिन्दुं कृत्वा कुचयुगमधस्तस्य तधदो
हरार्धं ध्यायेद्यो हरमहिषि ते मन्मथकलाम्
स सद्य संक्षोभं नयति वनिता इत्यतिलघु
त्रिलोकीमप्याशु भ्रमयति रवीन्दुस्तनयुगाम् ।।१९।।
किरन्ति मङ्गेभय: किरण निकुरुम्बामृतरसं
हृदि त्वां माधत्ते हिमकरशिला मूर्तिमिव य:
स सर्पाणां दर्पं शमयति शकुन्ताधिप इव
ज्वरप्लुष्टान् दृष्ट्या सुखयति सुधाधार सिरया ।।२०।।
तटिल्लेखातन्वीं तपन शशि वैश्वानर मयीं
निषण्णाम् षण्णा मप्युपरि कमलानाम् तव कलाम
महापद्माटव्याम् मृदित मल मायेन मनसा
महान्त: पशयन्त: दधति परमानन्द लहरीम् ।।२१।।
भवानी त्वम् दासे मयि वितर दृष्टिम् सकरुणाम्
इति स्तोतुम् वाञ्छन् कथयति भवानी त्वमिति य:
तदैव त्वम् तस्मै दिशसि निज सायुज्य पदवीं
मुकुंद ब्रह्मेन्द्र स्फुट मकुट नीराजित पदाम् ।।२२।।
त्वया हृत्वा वामं वपुरपरितृप्तेन मनसा
शरीरार्धं शंभो: अपरमपि शङ्के हृतमभूत
यदेतत् त्वद्रूपं सकलमरुणाभं त्रिनयनं
कुचाभ्यामानम्रं कुटिल शशिचूडालमकुटम् ।।२३।।
जगत्सूते धाता हरिरवति रुद्र: क्षपयते
तिरस्कुर्वन्नेतत् स्वमपि वपुरीशस्तिरयति
सदापूर्व: सर्वं तदिदं अनुगृह्णाति च शिव:
तवाज्ञां आलम्ब्य क्षणचलितयो: भ्रूलतिकयो: ।।२४।।
त्रयाणां देवानां त्रिगुण-जनितानामं तव शिवे
भवेत् पूजा पूजा तव चरणयोर्या विरचिता
तथा हि त्वत्पादोद्वहन मणिपीठस्य निकटते
सथिता ह्येते शश्वन्मुकुलित करोत्तंस मकुटा: ।।२५।।
विरिञ्चि पञ्चत्वं व्रजति हरिराप्नोति विरतिं
विनाशं कीनाशो भजती धनदो याति निधनम्
वितन्द्री माहेन्द्री विततिरपि संमीलित दृश
महासंहारेस्मिन् विरति सित त्वत्पतिरसौ ।।२६।।
जपो जल्प:शिल्पं सकलमपि मुद्राविरचना
गति: प्रादक्षिण्य क्रमण मशनाद्याहुतिविधि:
प्रणाम: संवेश: सुखमखिलमात्मार्पण दृश
सपर्या पर्याय स्तव भवतु यन्मे विलसितम् ।।२७।।
सुधामप्यास्वाद्य प्रति भय जरा मृत्यु हरिणीं
विपद्यन्ते विश्व विधि शतमखाद्या दिविषद:
करालं यत् क्ष्वेलं कबलितवत: कालकलना
न शम्भोस्तन्मूलं तव जननी ताटङ्क महिमा ।।२८।।